A 426-26 Ṣaṭpañcāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 426/26
Title: Ṣaṭpañcāśikā
Dimensions: 18.3 x 10.9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/876
Remarks:
Reel No. A 426-26 Inventory No. 63799
Title Ṣaṭpañcāśikā and Ṣaṭpañcāśikāṭīka
Author Pṛthuyaśas and Bhaṭṭotpala
Subject Jyotiṣa
Language Sanskrit
Reference SSP p.153a, no. 5702
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios: 8–14
Size 18.3 x 10.9 cm
Folios 7
Lines per Folio 10–13
Foliation figures in the upper left-hand margin under the abbreviation ṣaṭ and in the lower right-hand margin under the word ṭīkā on the verso; folio number 13 appears twice, in fact it has been mistakenly mentioned and must be 14.
Scribe Mukundadaivajña
Date of Copying ŚS 1698
Place of Copying Varṣāgāla
Place of Deposit NAK
Accession No. 4/876
Manuscript Features
The text runs towards the end of the third chapter up to the very end of the text.
The commentary has been written above and below of the root text.
Excerpts
«Beginning of the root text:»
nṛrāśisaṃsthā hy udaye śubhā syur
vyayāya saṃsthāś ca yadā bhavaṃti
tadāśusaṃdhiṃ pravaden nṛpāṇāṃ
pāpair dvidehopagatair virodhaṃ || 27 || (fol. 8r6)
«Beginning of the commentary:»
yo (!) apare ca bhaṃga iti || arthād eva bhāgadvaye pi pāpasaumyer miśrair yukte vā miśraphalaṃ vaktavyaṃ || na jayo na parājayaḥ || pṛchā lagnād vayadaśamā ye atra samā(2)hāre puvadbhāvaḥ (!) || vyayadaśamā ye pāpāḥ yadā samavasthitāḥ bhavaṃti tadā purasya neṣṭā (!) | prayātu yatpuraṃ tatra neṣṭāḥ yātuḥ śubhāḥ upacayakarā ity arthaḥ || 26 || (fol. 8r1–2)
«End of the root text:»
vayāṃsi teṣāṃ stanapānabālye
vratasthitā yauvanamadhyavṛddhāḥ ||
atīva vṛddhā iti caṃdra bhaumā
jñaśukrajīvārkaśanaiścarāṇāṃ (fol. 13r5)
«End of the commentary:»
meṣe ghaṭe tu śīghraṃ syāt karke nakre sakaṣṭadā ||
sthire sthirā dvidhā la(8)gne dviṃge mokṣaṃ tu yogataḥ || 3 ||
dīrghapīḍā ca bhaumena yugadṛṣṭe bvaṃdhatāḍanaṃ ||
tridhame so vyaye lagne svāmīyogāt palāyanaṃ (9) || 4 || (fol. 13r7–9)
«Sub-colophon of the commentary:»
iti śrībhaṭṭotpalaviracitāyāṃ ṣaṭpaṃcāsikāvivaraṇaṃ samāptam agamat || || || || || (fol. 13r4)
Colophon
itibaṃdhamokṣapraśnaḥ || || śrīśāke 1698 māse 11 tithau 10 vāre 1 nakṣatre 5 yoge etasmin dine śrīmukunda(10)daivajñena varṣāgāle sthitvā liṣitaṃ (!) svārthaṃ śubhaṃ || ||
nāgāṃkaṣaṭrūpamite śakeṣu
brahmarkṣayoge prathame ʼrkavāre ||
mukunda(11)nāmnena (!) liṣat (!) sutārthaṃ
paṃcāsikāṣaṭdhikavṛtttapraśnaṃ || (fol. 13r9–11)
«Sub–colophon:»
iti śrī ṣaṭpaṃcāsike jayaparājayo nāma tṛtīya || 3 || || iti śrībhaṭṭotpala viracitāyāṃ ṣaṭpaṃcāsikā vivaraṇe jayaparājayo nāmastṛtīyodhyāyaḥ || (fol. 8r12–13)
Microfilm Details
Reel No. A 426/26
Date of Filming 03-10-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-06-2007
Bibliography