A 426-26 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/26
Title: Ṣaṭpañcāśikā
Dimensions: 18.3 x 10.9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/876
Remarks:


Reel No. A 426-26 Inventory No. 63799

Title Ṣaṭpañcāśikā and Ṣaṭpañcāśikāṭīka

Author Pṛthuyaśas and Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Reference SSP p.153a, no. 5702

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 8–14

Size 18.3 x 10.9 cm

Folios 7

Lines per Folio 10–13

Foliation figures in the upper left-hand margin under the abbreviation ṣaṭ and in the lower right-hand margin under the word ṭīkā on the verso; folio number 13 appears twice, in fact it has been mistakenly mentioned and must be 14.

Scribe Mukundadaivajña

Date of Copying ŚS 1698

Place of Copying Varṣāgāla

Place of Deposit NAK

Accession No. 4/876

Manuscript Features

The text runs towards the end of the third chapter up to the very end of the text.

The commentary has been written above and below of the root text.

Excerpts

«Beginning of the root text:»

nṛrāśisaṃsthā hy udaye śubhā syur

vyayāya saṃsthāś ca yadā bhavaṃti

tadāśusaṃdhiṃ pravaden nṛpāṇāṃ

pāpair dvidehopagatair virodhaṃ || 27 || (fol. 8r6)

«Beginning of the commentary:»

yo (!) apare ca bhaṃga iti || arthād eva bhāgadvaye pi pāpasaumyer miśrair yukte vā miśraphalaṃ vaktavyaṃ || na jayo na parājayaḥ || pṛchā lagnād vayadaśamā ye atra samā(2)hāre puvadbhāvaḥ (!) || vyayadaśamā ye pāpāḥ yadā samavasthitāḥ bhavaṃti tadā purasya neṣṭā (!) | prayātu yatpuraṃ tatra neṣṭāḥ yātuḥ śubhāḥ upacayakarā ity arthaḥ || 26 || (fol. 8r1–2)

«End of the root text:»

vayāṃsi teṣāṃ stanapānabālye

vratasthitā yauvanamadhyavṛddhāḥ ||

atīva vṛddhā iti caṃdra bhaumā

jñaśukrajīvārkaśanaiścarāṇāṃ (fol. 13r5)

«End of the commentary:»

meṣe ghaṭe tu śīghraṃ syāt karke nakre sakaṣṭadā ||

sthire sthirā dvidhā la(8)gne dviṃge mokṣaṃ tu yogataḥ || 3 ||

dīrghapīḍā ca bhaumena yugadṛṣṭe bvaṃdhatāḍanaṃ ||

tridhame so vyaye lagne svāmīyogāt palāyanaṃ (9) || 4 || (fol. 13r7–9)

«Sub-colophon of the commentary:»

iti śrībhaṭṭotpalaviracitāyāṃ ṣaṭpaṃcāsikāvivaraṇaṃ samāptam agamat || || || || || (fol. 13r4)

Colophon

itibaṃdhamokṣapraśnaḥ || || śrīśāke 1698 māse 11 tithau 10 vāre 1 nakṣatre 5 yoge etasmin dine śrīmukunda(10)daivajñena varṣāgāle sthitvā liṣitaṃ (!) svārthaṃ śubhaṃ ||      ||

nāgāṃkaṣaṭrūpamite śakeṣu

brahmarkṣayoge prathame ʼrkavāre ||

mukunda(11)nāmnena (!) liṣat (!) sutārthaṃ

paṃcāsikāṣaṭdhikavṛtttapraśnaṃ || (fol. 13r9–11)

«Sub–colophon:»

iti śrī ṣaṭpaṃcāsike jayaparājayo nāma tṛtīya || 3 || || iti śrībhaṭṭotpala viracitāyāṃ ṣaṭpaṃcāsikā vivaraṇe jayaparājayo nāmastṛtīyodhyāyaḥ || (fol. 8r12–13)

Microfilm Details

Reel No. A 426/26

Date of Filming 03-10-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-06-2007

Bibliography